B 362-2 Kalaśāropaṇavidhi
Manuscript culture infobox
Filmed in: B 362/2
Title: Kalaśāropaṇavidhi
Dimensions: 28.4 x 12.1 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/474
Remarks:
Reel No. B 362/2
Inventory No. 29173
Title Kalaśāropaṇavidhi
Remarks Prāsādopari kalaśasthāpana vidhiḥ
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 28.4 x 12.1 cm
Binding Hole(s)
Folios 2
Lines per Page 12
Foliation figures on theverso, in the upper left-hand margin under the abbreviation pra.kā. and in the
lower right-hand margin under the word rāma. ]
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/474
= Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
atha kalaśāropaṇavidhiḥ ||
maṃḍapapūjā grahapūjā homa vāstudevasthāpana homādibalidānānte vedikoṇeṣu caturaḥ kuṃbhān
paṃcaratnapaṃcapallavādyupetān saṃsthāpya śrīsūktenābhimaṃtryācāryaḥ sa ṛtvig paṃcakalaśaiḥ
sthāpya kalaśaṃ snāpya digbaliṃ datvā tailenābhyajya gaṃdhādyaiḥ saṃpūjya trisūtryāveṣṭya rathaṃ
āropya sa tūryaghoṣeṇa snānamaṇḍapam ānīya bhadrapīṭhe upaveśya puṇyāhaṃ vācayitvā
ghṛtavatīti ghṛtenābhyajya(!) drupadādiveti yavamasūraharidrāpiṣṭenorvartyoṣṇodakena prakṣyālya
mūrddhānaṃdiva iti vālmīkamṛdā yā divyā iti gaṃdhodakena …(fol. 1v1–5)
«End:»
tataḥ puruṣasūktena kalaśam abhimaṃtrya saṃpūjya prāsādaṃ gaṃdhodakena prakṣālya
vakṣyamāṇa ratnanyāsaṃ kṛtvā satūryaghoṣaṃ prāsāde kalaśaṃ āropya devamaṃtreṇa kalaśeṣviti
ca saṃsthāpyāstreṇābhimaṃtrya phaḍiti śūlaṃ cakraṃ vā devāyudhaṃ nyaset | tataḥ śilpī sthirīkṛtya
phalodakenābhiṣicya gaṃdhādyaiḥ saṃpūjya śuklavastrāṇyanyonyabaddhāni kalaśāgre
badhveśānyāṃ bhūmau lambayet tataḥ karmaśeṣaṃ samāpya pūrṇā datvā digbaliṃ datvā
yajamānobhiṣikta ācāryādibhyo dakṣiṇāṃ datvā viprān bhojayet (fol. 2r6–2v1)
«Colophon»
iti kalaśāropaṇavidhiḥ || pūrtakamalākare || (fol. 2v1)
Microfilm Details
Reel No. B 362/2
Date of Filming 03-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 22-03-2013
Bibliography